Friday 27 September 2019

आर्य च उदर्य

द्य स्य द्यो च द्यु लोका व्यापनोति शरीरस्य त्वक स्तरे।

तत्वमसि च सद्योजातस्य विधान मम मन: मस्तिष्क आयम द्वारे प्रश्न उपस्थित क्रियते।

त्वं किमेकम द्वारे?

ईंम ही नित्यमेव सचराचर व्यापनोति यद्यपि, यदा कदा नरकस्य द्वार मात्र नारी?

पशूनां रूप मन्नस्य कीर्तिश्च मणिना सह, कस्य लब्ध इत?

अष्टावक्र ऋषिस्य जन्मकथा सम्भवामि युगे युगे?

ईति शम।

जय गुरदेव दत्तात्रेय

जिगर महेता / जैगीष्य

No comments:

Post a Comment