Monday 14 December 2020

छंद

छंद की सरल समजूति

विन्यासउदाहरण - टीका
अत्यष्टि६८१२+१२+८+८+८+१२+८ऋग्वेद ९.१११.३
अतिजगती५२११ + १० + १० + १० + ११ऋग्वेद ५.८७.१
अतिशक्वरी६०१६ +१६ + १२ +८ ८६.१५.६
अनुष्टुप३२८ +८ +८ +८३.५३.१२
अष्टि६४१६ +१६+ १६+ ८+ ८४.१.१, २.२२.१
उष्णिक्२८८+ ८+ १२३.१०.३
एकपदा विराट१०१०१०.२०.१, इसको दशाक्षरा भी कहते हैं क्योंकि एक ही पङक्ति में १० अक्षर होते हैं।
गायत्री२४८+ ८+ ८३.११.४, प्रसिद्ध गायत्री मंत्र
जगती४८१२+१२+१२+१२९.६८.१
त्रिष्टुप४४११ +११+ ११+ १११०.१.३
द्विपदा विराट२०१२ ८ १० १०
धृति७२१२+१२+ ८+ ८+ ८+ १६+ ८४.१.३
पंक्ति४०८+ ८+ ८+ ८+ ८५.६.२
प्रगाथ७२८+ ८+ ८+ १२+ १२+ १२+ १२३.१६.३
प्रस्तार पंक्ति४०१२+ १२+ ८+ ८६.९.७५
बृहती३६८+ ८+ १२+ ८३.९.१
महाबृहती४४८+ ८+ ८+ ८+ १२६.४८.२१
विराट४०१०+ १० +१०+ १०६.२०.७
शक्वरी५६८ +८+ ८+ ८+ ८+ ८+ ८५.२७.५


No comments:

Post a Comment