Wednesday 23 December 2020

Purush Sukt

Here producing Purush Sukt's different types of era as 
Type one
Type two
Type three
For understanding better the words and meaning....

Type one

These are as per stotra's one word meaning base line to line

सहनशीर्षा पुरुषः । 
सहशाक्षः सहसपात्।
स भूमिं विश्वतो वृत्वा । 
अत्यतिष्ठहशाणुलम् ।।
पुरुष एवेव सर्वम् । 
यद्भूतं यच्च भव्यम् ।
उतामृतत्व स्वेशानः । 
यदन्नेनातिरोहति ।।
एतावानस्य महिमा । 
अतो ज्यावाग् श्च पूरुषः ।
पादोस्य विश्वा भूतानि । 
त्रिपादस्थामृतं दिवि ।।
त्रिपादूव उदैत्पुरुषः । 
पादोस्वेहाभवात्पुनः ।
ततो विष्वण-व्यक्रामत् । 
साशनानशने अभि ।।
तरमाद्विराडजायत । 
विराजो अधि पूरुषः ।
स जातो अत्यरिच्यत । 
पश्चाद्-भूमिमथो पुर।।
यत्पुरुषेण हविषा । 
देवा यज्ञमतन्वत।
वसन्तो अस्यासीदाज्यम् । 
शीष्म इध्मश्शरध्यविः ।।
सप्तास्यासन्-परिचयः । 
त्रिः सप्त समिधः कृताः ।
देवा यघशं तन्वानाः । 
अबध्नन्-पुरुष पशुम् ।।
तं यज्ञं बहिषि प्रौक्षन् । 
पुरुषं जातमातः ।
तेन देवा अवजन्त । 
साध्या ऋषयश्च ये ।।
तरमाधशात्-सर्वहुतः । 
सम्भृतं पृषदाज्यम् ।
पशू-स्ताश्चरर वायव्यान् ।
आरण्यान्-शाम्याश्च ये ।।
तरमाधशात्सर्वहुतः। 
ऋचः सामानि जशिरे।
छन्दासि जज्ञिरे तस्मात् । 
यजुस्तरमादजायत ।।
तरमादश्वा अजायन्त । 
ये के चोभयादतः ।
भावोह जज्ञिरे तस्मात् । 
तस्माज्जाता अजावयः ।।
यत्पुरुष व्यदधुः। 
कतिथा व्यकल्पयन् ।
मुखं किमस्य को बाहू। 
कावूरू पादावुच्यते ।।
ब्राह्मणोस्य मुखमासीत् । 
बाहू राजन्यः कृतः ।
ऊरू तदस्य यद्वैश्यः। 
पझ्याम् शूद्रो अजायतः ।।
चन्द्रमा मनसो जातः । 
चक्षोः सूर्यो झज्जायत ।
मुखादिन्द्रश्चाग्निश्च । 
प्राणाद्वायुरजायत ।।
जाभ्या आसीदन्तरिक्षम् । 
शीणो धौः समवर्तत।
पद्भ्यां भूमिर्दिशः श्रोत्रात्।
तथा लोकाठम् अकल्पयन् ।।
वेदाहमेतं पुरुषं महान्तम् ।
आदित्यवर्ण तमसस्तु पारे।
सर्वाणिपाणि विचित्य धीरः ।
जामानि कृत्वाभिवदन्, यदास्ते॥
धाता पुरस्ताघमुदाजहार।
शक्रः प्रविद्वान्-प्रदिशश्चतः।
तमेवं विद्वानमृतइह भवति ।
नान्यः पन्था अयनाय विद्यते।
यझेन यज्ञमयजन्त देवाः ।
तानि धर्माणि प्रथमान्यासन् ।
तेह नाकं महिमानः सचन्ते ।
यत्र पूर्वे साध्यास्सन्ति देवाः ।।
अद्भ्यः सम्भूतः पृथिव्यै रसाच्च ।
विश्वकर्मणः समवर्तताधि ।
तस्थ त्वष्टा विदधपमेति।
तत्पुरुषस्य विश्वमाजानमजे ।
वेदाहमेतं पुरुषं महान्तम् ।
आदित्यवर्ण तमसः परस्तात् ।
तमेवं विशनमृत इह भवति ।
नान्यः पन्था विद्यतेयनाथ ।।
प्रजापतिश्चरति गर्ने अन्तः ।
अजायमानो बहुधा विजायते।
तस्य धीराः परिजानन्ति योनिम्।
मरीचीनां पदमिच्छन्ति वेधसः ।।
यो देवेभ्य आतपति । 
यो देवानां पुरोहितः ।
पूर्वो यो देवेभ्यो जातः । 
नमो रुचाय ब्राह्मये ।।
रुचं ब्राह्म जनयन्तः । 
देवा अटो तदब्रुवन् ।
यस्त्वैवं ब्राह्मणो विधात् । 
तस्य देवा असन् वशे॥
हीश्च ते लक्ष्मीश्च पत्न्यो । 
अहोरात्र पावे।
नक्षत्राणि रूपम् । 
अश्विनौ व्यात्तम् ।
इष्टं मनिषाण। 
अमु मनिषाण । 
सर्व मनिषाण ।।

ॐ शांति: शांति: शांति: 


Type two

Now as per shloka paath individual mantras line description...

सहनशीर्षा पुरुषः । सहशाक्षः सहसपात्।
स भूमिं विश्वतो वृत्वा । अत्यतिष्ठहशाणुलम् ।।

पुरुष एवेव सर्वम् । यद्भूतं यच्च भव्यम् ।
उतामृतत्व स्वेशानः । यदन्नेनातिरोहति ।।

एतावानस्य महिमा । अतो ज्यावाग् श्च पूरुषः ।
पादोस्य विश्वा भूतानि । त्रिपादस्थामृतं दिवि ।।

त्रिपादूव उदैत्पुरुषः । पादोस्वेहाभवात्पुनः ।
ततो विष्वण-व्यक्रामत् । साशनानशने अभि ।।

तरमाद्विराडजायत । विराजो अधि पूरुषः ।
स जातो अत्यरिच्यत । पश्चाद्-भूमिमथो पुर।।

यत्पुरुषेण हविषा । देवा यज्ञमतन्वत।
वसन्तो अस्यासीदाज्यम् । शीष्म इध्मश्शरध्यविः ।।

सप्तास्यासन्-परिचयः । त्रिः सप्त समिधः कृताः ।
देवा यघशं तन्वानाः । अबध्नन्-पुरुष पशुम् ।।

तं यज्ञं बहिषि प्रौक्षन् । पुरुषं जातमातः ।
तेन देवा अवजन्त । साध्या ऋषयश्च ये ।।

तरमाधशात्-सर्वहुतः । सम्भृतं पृषदाज्यम् ।
पशू-स्ताश्चरर वायव्यान् । आरण्यान्-शाम्याश्च ये ।।

तरमाधशात्सर्वहुतः। ऋचः सामानि जशिरे।
छन्दासि जज्ञिरे तस्मात् । यजुस्तरमादजायत ।।

तरमादश्वा अजायन्त । ये के चोभयादतः ।
भावोह जज्ञिरे तस्मात् । तस्माज्जाता अजावयः ।।

यत्पुरुष व्यदधुः। कतिथा व्यकल्पयन् ।
मुखं किमस्य को बाहू। कावूरू पादावुच्यते ।।

ब्राह्मणोस्य मुखमासीत् । बाहू राजन्यः कृतः ।
ऊरू तदस्य यद्वैश्यः। पझ्याम् शूद्रो अजायतः ।।

चन्द्रमा मनसो जातः । चक्षोः सूर्यो झज्जायत ।
मुखादिन्द्रश्चाग्निश्च । प्राणाद्वायुरजायत ।।

जाभ्या आसीदन्तरिक्षम् । शीणो धौः समवर्तत।
पद्भ्यां भूमिर्दिशः श्रोत्रात्। तथा लोकाठम् अकल्पयन् ।।

वेदाहमेतं पुरुषं महान्तम् ।
आदित्यवर्ण तमसस्तु पारे।
सर्वाणिपाणि विचित्य धीरः ।
जामानि कृत्वाभिवदन्, यदास्ते॥

धाता पुरस्ताघमुदाजहार।
शक्रः प्रविद्वान्-प्रदिशश्चतः।
तमेवं विद्वानमृतइह भवति ।
नान्यः पन्था अयनाय विद्यते।l

यझेन यज्ञमयजन्त देवाः ।
तानि धर्माणि प्रथमान्यासन् ।
तेह नाकं महिमानः सचन्ते ।
यत्र पूर्वे साध्यास्सन्ति देवाः ।।

अद्भ्यः सम्भूतः पृथिव्यै रसाच्च ।
विश्वकर्मणः समवर्तताधि ।
तस्थ त्वष्टा विदधपमेति।
तत्पुरुषस्य विश्वमाजानमजे ।l

वेदाहमेतं पुरुषं महान्तम् ।
आदित्यवर्ण तमसः परस्तात् ।
तमेवं विशनमृत इह भवति ।
नान्यः पन्था विद्यतेयनाथ ।।

प्रजापतिश्चरति गर्ने अन्तः ।
अजायमानो बहुधा विजायते।
तस्य धीराः परिजानन्ति योनिम्।
मरीचीनां पदमिच्छन्ति वेधसः ।।

यो देवेभ्य आतपति । यो देवानां पुरोहितः ।
पूर्वो यो देवेभ्यो जातः । नमो रुचाय ब्राह्मये ।।

रुचं ब्राह्म जनयन्तः । देवा अ तदब्रुवन् ।
यस्त्वैवं ब्राह्मणो विधात् । तस्य देवा असन् वशे ।।

हीश्च ते लक्ष्मीश्च पत्न्यो । अहोरात्रे पावि।
नक्षत्राणि रूपम् । अश्विनौ व्यात्तम् ।l

इष्टं मनिषाण । 
अमु मनिषाण । 
सर्व मनिषाण ।।

ॐ शांति: शांति: शांति: 



Type three

Now as per purush sukt stotra...

॥ अथ शुक्लयजुर्वेदीय पुरुषसूक्तः॥

हरिः ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमिꣳ सर्वत स्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥ १॥

पुरुष एवेदꣳ सर्वं यद्भूतं यच्च भाव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ २॥

एतावानस्य महिमातो ज्यायाँश्च पूरुषः ।
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ ३॥

त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत् पुनः ।
ततो विष्वङ् व्यक्रामत्साशनानशने अभि ॥ ४॥

ततो विराडजायत विराजो अधि पूरुषः ।
स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥ ५॥

तस्माद्यज्ञात् सर्वहुतः सम्भृतं पृषदाज्यम् ।
पशूँस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ॥ ६॥

तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे ।
छन्दाꣳसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥ ७॥

तस्मादश्वा अजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥ ८॥

तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः ।
तेन देवा अयजन्त साध्या ऋषयश्च ये ॥ ९॥

यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
मुखं किमस्यासीत् किं बाहू किमूरू पादा उच्येते ॥ १०॥

ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः ।
ऊरू तदस्य यद्वैश्यः पद्भ्याꣳ शूद्रो अजायत ॥ ११॥

चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥ १२॥

नाभ्या आसीदन्तरिक्षꣳ शीर्ष्णो द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँऽकल्पयन् ॥ १३॥

यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥ १४॥

सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ।
देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥ १५॥

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ १६॥

॥ इति शुक्लयजुर्वेदीयपुरुषसूक्तं सम्पूर्णम्॥


There are little variable and variations in sanskrut as different samhita but the knowledgeable person can definitely defined the very nominal difference...

purush sukt has so many eye open words if we read proper as per Sanskrut matruka level…
“Tripad Urdhva” when done… You got YUP conditions for yagna mandap for your own leg for those body which is you consider as small in comparison of your presence… And you are doing yagna for your fourth leg…on that ways consider as havi and hut dravya, is your whole legs material. As same way your present body is taking as purusha’s skin, mussels, bones, blood, sirum, etc as dravya for yagna…
Very hard to understand but Sanskrut is not easy to understand exact proper way…

I several ways understand that the HOTA of  yagna is speaking kha instead of sha in purush Sukt... It's really very interesting but for that need to understand the sandhi and matruka level of the words...

PURUSHA

WHILE SPEAKING THE AIR IS MOVING OUTSIDE FROM THE TEETH AND TOUNGE 

AND THE SYMBOL OF SHA IN SANSKRUT IS SHOWING MEANING AS IT'S SOMETHING WOULD BE NOT FINISHED EVER IN LIFETIME...

Sha is the third level of alphabet in sanskrut as like as SA, sha and shaa स, श, ष


PURUKHA

WHILE SPEAKING THE AIR IS MOVING OUTSIDE FROM THE NICK OR THROATS INNER SIDE to mouth as MEANS IT'S GIVING VIBRATION to the ORULA... Means savings self and used of the hidden era or ora of to the main HOTA...


Little hard to explain as language base I have...

See the YouTube video link of purusha Sukt but speaking as purukha Sukt... 

When you listen the same would be understand better...

5

Jay Gurudev Dattatreya

Jay Hind

Jigar Mehta / Jaigishya

No comments:

Post a Comment